黄慧音《心无罣碍 (梵文唱诵-轻快版》[MP3-320K/48.6M]

tudou 2020-02-06 19:46:25 4059

歌词

gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

南无大慈大悲观世音菩萨

gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

南无大慈大悲观世音菩萨

gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

南无大慈大悲观世音菩萨

(一)

般若波罗蜜多心经(敦煌石室译本)

Āryā valokiteśvara bodhisattva

圣观自在菩萨

gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,

行深般若波罗蜜多(行)的时候

Vya-valokayati sma paṃca-skandhā

照见五蘊

a-sattāś ca sva-bhāva śūnyām paśyati sma.

和那些自性空现(度一切苦厄)

Iha-śāriputra,rūpaṃ śūnyaṃ,

啊!舍利子!

śūnyata iva rūpaṃ.

这就是色与空的状态

rūpān na pṛthak śūnyatā.

色不异空

śūnya tāyā na pṛthag sā rūpaṃ,

空不异色

yad rūpaṃ sā śūnyatā,

色即是空

yād śūnyatā sa rūpaṃ;

空即是色

Evam-eva vedanā-samyak-samskāra-vijñānāṃ.

受想行识,亦复如是

Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,

舍利子,是诸法空相

anutpannā a-niruddhā,a-malā a-vimalā,

不生不灭,不垢不净

a-nonā a-paripūrṇāḥ.

不增不减

Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,

舍利子,是故空中无色

na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,

无受想行识

na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,

无眼耳鼻舌身意

na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.

无色声香味触法

na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ

无眼界,乃至无意识界

na avidyā, na avidyā kṣayo,

无无明,亦无无明尽

yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.

乃至无老死,亦无老死尽

na duḥkha samudaya, nirodha, mārgā

无苦集灭道

na jñānaṃ ,na prāptiḥ ,na abhi-samaya.

无智亦无得

Tasmān na aprāptitvā bodhisattvāṇāṃ

以无所得故。菩提萨埵

prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,

依般若波罗蜜多故,心无挂碍

cittāvaraṇa nā stitvād an trasto,

无挂碍故,无有恐怖

vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ

远离颠倒梦想,究竟涅槃

Tryadhva-vyavasthitā sarva-buddhā

三世诸佛

prajñā-pāramitām āśritya ānuttarāṃ

(依)般若波罗蜜多(故)

samyak-sam bodhim abhi-saṃbuddhāḥ

得阿耨多罗三藐三菩提

Tasmāj jñātavyaṃ prajñā-pāramitā

故知般若波罗蜜多

mahā-mantra,maha-vidyā-mantra,

(这个)咒语是大神咒

anuttara-mantra,asama-samati-mantra

是大明咒,是无等等咒

Sarva duḥkha pra-śamanaḥ

能除一切苦

satyam amithyatvāt.

真实不虚

Prajña-pāramitām ukto mantraḥ,

故说般若波罗蜜多咒

Tadyathā:

即说咒曰:

gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

到达,到达,到达彼岸,共同到达彼岸,觉悟,祝愿

(二)

南无大唐玄奘法师译本

Āryā valokiteśvara bodhisattva

观自在菩萨

gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,

行深般若波罗蜜多时

Vya-valokayati sma paṃca-skandhā

照见五蘊皆空

a-sattāś ca sva-bhāva śūnyām paśyati sma.

度一切苦厄

Iha-śāriputra,rūpaṃ śūnyaṃ,

舍利子

śūnyata iva rūpaṃ.

(这就是色与空的状态)

rūpān na pṛthak śūnyatā.

色不异空

śūnya tāyā na pṛthag sā rūpaṃ,

空不异色

yad rūpaṃ sā śūnyatā,

色即是空

yād śūnyatā sa rūpaṃ;

空即是色

Evam-eva vedanā-samyak-samskāra-vijñānāṃ.

受想行识亦复如是

Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,

舍利子,是诸法空相

anutpannā a-niruddhā,a-malā a-vimalā,

不生不灭,不垢不净

a-nonā a-paripūrṇāḥ.

不增不减

Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,

是故空中无色

na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,

无受想行识

na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,

无眼耳鼻舌身意

na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.

无色声香味触法

na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ

无眼界,乃至无意识界

na avidyā, na avidyā kṣayo,

无无明,亦无无明尽

yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.

乃至无老死,亦无老死尽

na duḥkha samudaya, nirodha, mārgā

无苦集灭道

na jñānaṃ ,na prāptiḥ ,na abhi-samaya.

无智亦无得

Tasmān na aprāptitvā bodhisattvāṇāṃ

以无所得故。菩提萨埵

prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,

依般若波罗蜜多故,心无挂碍

cittāvaraṇa nā stitvād an trasto,

无挂碍故,无有恐怖

vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ

远离颠倒梦想,究竟涅槃

Tryadhva-vyavasthitā sarva-buddhā

三世诸佛

prajñā-pāramitām āśritya ānuttarāṃ

依般若波罗蜜多故

samyak-sam bodhim abhi-saṃbuddhāḥ

得阿耨多罗三藐三菩提

Tasmāj jñātavyaṃ prajñā-pāramitā

故知般若波罗蜜多

mahā-mantra,maha-vidyā-mantra,

是大神咒

anuttara-mantra,asama-samati-mantra

是大明咒,是无等等咒

Sarva duḥkha pra-śamanaḥ

能除一切苦

satyam amithyatvāt.

真实不虚

Prajña-pāramitām ukto mantraḥ,

故说般若波罗蜜多咒

Tadyathā:

即说咒曰:

gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。

(三)

南无大唐玄奘法师译本

Āryā valokiteśvara bodhisattva

观自在菩萨

gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,

行深般若波罗蜜多时

Vya-valokayati sma paṃca-skandhā

照见五蘊皆空

a-sattāś ca sva-bhāva śūnyām paśyati sma.

度一切苦厄

Iha-śāriputra,rūpaṃ śūnyaṃ,

舍利子

śūnyata iva rūpaṃ.

(这就是色与空的状态)

rūpān na pṛthak śūnyatā.

色不异空

śūnya tāyā na pṛthag sā rūpaṃ,

空不异色

yad rūpaṃ sā śūnyatā,

色即是空

yād śūnyatā sa rūpaṃ;

空即是色

Evam-eva vedanā-samyak-samskāra-vijñānāṃ.

受想行识亦复如是

Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,

舍利子,是诸法空相

anutpannā a-niruddhā,a-malā a-vimalā,

不生不灭,不垢不净

a-nonā a-paripūrṇāḥ.

不增不减

Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,

是故空中无色

na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,

无受想行识

na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,

无眼耳鼻舌身意

na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.

无色声香味触法

na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ

无眼界,乃至无意识界

na avidyā, na avidyā kṣayo,

无无明,亦无无明尽

yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.

乃至无老死,亦无老死尽

na duḥkha samudaya, nirodha, mārgā

无苦集灭道

na jñānaṃ ,na prāptiḥ ,na abhi-samaya.

无智亦无得

Tasmān na aprāptitvā bodhisattvāṇāṃ

以无所得故。菩提萨埵

prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,

依般若波罗蜜多故,心无挂碍

cittāvaraṇa nā stitvād an trasto,

无挂碍故,无有恐怖

vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ

远离颠倒梦想,究竟涅槃

Tryadhva-vyavasthitā sarva-buddhā

三世诸佛

prajñā-pāramitām āśritya ānuttarāṃ

依般若波罗蜜多故

samyak-sam bodhim abhi-saṃbuddhāḥ

得阿耨多罗三藐三菩提

Tasmāj jñātavyaṃ prajñā-pāramitā

故知般若波罗蜜多

mahā-mantra,maha-vidyā-mantra,

是大神咒

anuttara-mantra,asama-samati-mantra

是大明咒,是无等等咒

Sarva duḥkha pra-śamanaḥ

能除一切苦

satyam amithyatvāt.

真实不虚

Prajña-pāramitām ukto mantraḥ,

故说般若波罗蜜多咒

Tadyathā:

即说咒曰:

gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。

(四)

南无大唐玄奘法师译本

Āryā valokiteśvara bodhisattva

观自在菩萨

gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,

行深般若波罗蜜多时

Vya-valokayati sma paṃca-skandhā

照见五蘊皆空

a-sattāś ca sva-bhāva śūnyām paśyati sma.

度一切苦厄

Iha-śāriputra,rūpaṃ śūnyaṃ,

舍利子

śūnyata iva rūpaṃ.

(这就是色与空的状态)

rūpān na pṛthak śūnyatā.

色不异空

śūnya tāyā na pṛthag sā rūpaṃ,

空不异色

yad rūpaṃ sā śūnyatā,

色即是空

yād śūnyatā sa rūpaṃ;

空即是色

Evam-eva vedanā-samyak-samskāra-vijñānāṃ.

受想行识亦复如是

Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,

舍利子,是诸法空相

anutpannā a-niruddhā,a-malā a-vimalā,

不生不灭,不垢不净

a-nonā a-paripūrṇāḥ.

不增不减

Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,

是故空中无色

na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,

无受想行识

na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,

无眼耳鼻舌身意

na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.

无色声香味触法

na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ

无眼界,乃至无意识界

na avidyā, na avidyā kṣayo,

无无明,亦无无明尽

yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.

乃至无老死,亦无老死尽

na duḥkha samudaya, nirodha, mārgā

无苦集灭道

na jñānaṃ ,na prāptiḥ ,na abhi-samaya.

无智亦无得

Tasmān na aprāptitvā bodhisattvāṇāṃ

以无所得故。菩提萨埵

prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,

依般若波罗蜜多故,心无挂碍

cittāvaraṇa nā stitvād an trasto,

无挂碍故,无有恐怖

vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ

远离颠倒梦想,究竟涅槃

Tryadhva-vyavasthitā sarva-buddhā

三世诸佛

prajñā-pāramitām āśritya ānuttarāṃ

依般若波罗蜜多故

samyak-sam bodhim abhi-saṃbuddhāḥ

得阿耨多罗三藐三菩提

Tasmāj jñātavyaṃ prajñā-pāramitā

故知般若波罗蜜多

mahā-mantra,maha-vidyā-mantra,

是大神咒

anuttara-mantra,asama-samati-mantra

是大明咒,是无等等咒

Sarva duḥkha pra-śamanaḥ

能除一切苦

satyam amithyatvāt.

真实不虚

Prajña-pāramitām ukto mantraḥ,

故说般若波罗蜜多咒

Tadyathā:

即说咒曰

gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。

(五)

南无大唐玄奘法师译本

Āryā valokiteśvara bodhisattva

观自在菩萨

gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,

行深般若波罗蜜多时

Vya-valokayati sma paṃca-skandhā

照见五蘊皆空

a-sattāś ca sva-bhāva śūnyām paśyati sma.

度一切苦厄

Iha-śāriputra,rūpaṃ śūnyaṃ,

舍利子

śūnyata iva rūpaṃ.

(这就是色与空的状态)

rūpān na pṛthak śūnyatā.

色不异空

śūnya tāyā na pṛthag sā rūpaṃ,

空不异色

yad rūpaṃ sā śūnyatā,

色即是空

yād śūnyatā sa rūpaṃ;

空即是色

Evam-eva vedanā-samyak-samskāra-vijñānāṃ.

受想行识亦复如是

Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,

舍利子,是诸法空相

anutpannā a-niruddhā,a-malā a-vimalā,

不生不灭,不垢不净

a-nonā a-paripūrṇāḥ.

不增不减

Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,

是故空中无色

na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,

无受想行识

na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,

无眼耳鼻舌身意

na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.

无色声香味触法

na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ

无眼界,乃至无意识界

na avidyā, na avidyā kṣayo,

无无明,亦无无明尽

yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.

乃至无老死,亦无老死尽

na duḥkha samudaya, nirodha, mārgā

无苦集灭道

na jñānaṃ ,na prāptiḥ ,na abhi-samaya.

无智亦无得

Tasmān na aprāptitvā bodhisattvāṇāṃ

以无所得故。菩提萨埵

prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,

依般若波罗蜜多故,心无挂碍

cittāvaraṇa nā stitvād an trasto,

无挂碍故,无有恐怖

vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ

远离颠倒梦想,究竟涅槃

Tryadhva-vyavasthitā sarva-buddhā

三世诸佛

prajñā-pāramitām āśritya ānuttarāṃ

依般若波罗蜜多故

samyak-sam bodhim abhi-saṃbuddhāḥ

得阿耨多罗三藐三菩提

Tasmāj jñātavyaṃ prajñā-pāramitā

故知般若波罗蜜多

mahā-mantra,maha-vidyā-mantra,

是大神咒

anuttara-mantra,asama-samati-mantra

是大明咒,是无等等咒

Sarva duḥkha pra-śamanaḥ

能除一切苦

satyam amithyatvāt.

真实不虚

Prajña-pāramitām ukto mantraḥ,

故说般若波罗蜜多咒

Tadyathā:

即说咒曰:

gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。

下载

https://pan.baidu.com/s/1jiz2JrqNYtjC0pZY0U5yvw

提取码

备份

最新回复 (194)

您可以在 登录 or 注册 后,对此帖发表评论!

返回